Declension table of ?vaiśvāmitra

Deva

MasculineSingularDualPlural
Nominativevaiśvāmitraḥ vaiśvāmitrau vaiśvāmitrāḥ
Vocativevaiśvāmitra vaiśvāmitrau vaiśvāmitrāḥ
Accusativevaiśvāmitram vaiśvāmitrau vaiśvāmitrān
Instrumentalvaiśvāmitreṇa vaiśvāmitrābhyām vaiśvāmitraiḥ vaiśvāmitrebhiḥ
Dativevaiśvāmitrāya vaiśvāmitrābhyām vaiśvāmitrebhyaḥ
Ablativevaiśvāmitrāt vaiśvāmitrābhyām vaiśvāmitrebhyaḥ
Genitivevaiśvāmitrasya vaiśvāmitrayoḥ vaiśvāmitrāṇām
Locativevaiśvāmitre vaiśvāmitrayoḥ vaiśvāmitreṣu

Compound vaiśvāmitra -

Adverb -vaiśvāmitram -vaiśvāmitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria