Declension table of ?vaiśvantari

Deva

MasculineSingularDualPlural
Nominativevaiśvantariḥ vaiśvantarī vaiśvantarayaḥ
Vocativevaiśvantare vaiśvantarī vaiśvantarayaḥ
Accusativevaiśvantarim vaiśvantarī vaiśvantarīn
Instrumentalvaiśvantariṇā vaiśvantaribhyām vaiśvantaribhiḥ
Dativevaiśvantaraye vaiśvantaribhyām vaiśvantaribhyaḥ
Ablativevaiśvantareḥ vaiśvantaribhyām vaiśvantaribhyaḥ
Genitivevaiśvantareḥ vaiśvantaryoḥ vaiśvantarīṇām
Locativevaiśvantarau vaiśvantaryoḥ vaiśvantariṣu

Compound vaiśvantari -

Adverb -vaiśvantari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria