Declension table of ?vaiśva

Deva

MasculineSingularDualPlural
Nominativevaiśvaḥ vaiśvau vaiśvāḥ
Vocativevaiśva vaiśvau vaiśvāḥ
Accusativevaiśvam vaiśvau vaiśvān
Instrumentalvaiśvena vaiśvābhyām vaiśvaiḥ vaiśvebhiḥ
Dativevaiśvāya vaiśvābhyām vaiśvebhyaḥ
Ablativevaiśvāt vaiśvābhyām vaiśvebhyaḥ
Genitivevaiśvasya vaiśvayoḥ vaiśvānām
Locativevaiśve vaiśvayoḥ vaiśveṣu

Compound vaiśva -

Adverb -vaiśvam -vaiśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria