Declension table of ?vaiśravaṇodaya

Deva

MasculineSingularDualPlural
Nominativevaiśravaṇodayaḥ vaiśravaṇodayau vaiśravaṇodayāḥ
Vocativevaiśravaṇodaya vaiśravaṇodayau vaiśravaṇodayāḥ
Accusativevaiśravaṇodayam vaiśravaṇodayau vaiśravaṇodayān
Instrumentalvaiśravaṇodayena vaiśravaṇodayābhyām vaiśravaṇodayaiḥ vaiśravaṇodayebhiḥ
Dativevaiśravaṇodayāya vaiśravaṇodayābhyām vaiśravaṇodayebhyaḥ
Ablativevaiśravaṇodayāt vaiśravaṇodayābhyām vaiśravaṇodayebhyaḥ
Genitivevaiśravaṇodayasya vaiśravaṇodayayoḥ vaiśravaṇodayānām
Locativevaiśravaṇodaye vaiśravaṇodayayoḥ vaiśravaṇodayeṣu

Compound vaiśravaṇodaya -

Adverb -vaiśravaṇodayam -vaiśravaṇodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria