Declension table of ?vaiśravaṇī

Deva

FeminineSingularDualPlural
Nominativevaiśravaṇī vaiśravaṇyau vaiśravaṇyaḥ
Vocativevaiśravaṇi vaiśravaṇyau vaiśravaṇyaḥ
Accusativevaiśravaṇīm vaiśravaṇyau vaiśravaṇīḥ
Instrumentalvaiśravaṇyā vaiśravaṇībhyām vaiśravaṇībhiḥ
Dativevaiśravaṇyai vaiśravaṇībhyām vaiśravaṇībhyaḥ
Ablativevaiśravaṇyāḥ vaiśravaṇībhyām vaiśravaṇībhyaḥ
Genitivevaiśravaṇyāḥ vaiśravaṇyoḥ vaiśravaṇīnām
Locativevaiśravaṇyām vaiśravaṇyoḥ vaiśravaṇīṣu

Compound vaiśravaṇi - vaiśravaṇī -

Adverb -vaiśravaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria