Declension table of ?vaiśravaṇāvāsa

Deva

MasculineSingularDualPlural
Nominativevaiśravaṇāvāsaḥ vaiśravaṇāvāsau vaiśravaṇāvāsāḥ
Vocativevaiśravaṇāvāsa vaiśravaṇāvāsau vaiśravaṇāvāsāḥ
Accusativevaiśravaṇāvāsam vaiśravaṇāvāsau vaiśravaṇāvāsān
Instrumentalvaiśravaṇāvāsena vaiśravaṇāvāsābhyām vaiśravaṇāvāsaiḥ vaiśravaṇāvāsebhiḥ
Dativevaiśravaṇāvāsāya vaiśravaṇāvāsābhyām vaiśravaṇāvāsebhyaḥ
Ablativevaiśravaṇāvāsāt vaiśravaṇāvāsābhyām vaiśravaṇāvāsebhyaḥ
Genitivevaiśravaṇāvāsasya vaiśravaṇāvāsayoḥ vaiśravaṇāvāsānām
Locativevaiśravaṇāvāse vaiśravaṇāvāsayoḥ vaiśravaṇāvāseṣu

Compound vaiśravaṇāvāsa -

Adverb -vaiśravaṇāvāsam -vaiśravaṇāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria