Declension table of ?vaiśravaṇānuja

Deva

MasculineSingularDualPlural
Nominativevaiśravaṇānujaḥ vaiśravaṇānujau vaiśravaṇānujāḥ
Vocativevaiśravaṇānuja vaiśravaṇānujau vaiśravaṇānujāḥ
Accusativevaiśravaṇānujam vaiśravaṇānujau vaiśravaṇānujān
Instrumentalvaiśravaṇānujena vaiśravaṇānujābhyām vaiśravaṇānujaiḥ vaiśravaṇānujebhiḥ
Dativevaiśravaṇānujāya vaiśravaṇānujābhyām vaiśravaṇānujebhyaḥ
Ablativevaiśravaṇānujāt vaiśravaṇānujābhyām vaiśravaṇānujebhyaḥ
Genitivevaiśravaṇānujasya vaiśravaṇānujayoḥ vaiśravaṇānujānām
Locativevaiśravaṇānuje vaiśravaṇānujayoḥ vaiśravaṇānujeṣu

Compound vaiśravaṇānuja -

Adverb -vaiśravaṇānujam -vaiśravaṇānujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria