Declension table of ?vaiśravaṇālaya

Deva

MasculineSingularDualPlural
Nominativevaiśravaṇālayaḥ vaiśravaṇālayau vaiśravaṇālayāḥ
Vocativevaiśravaṇālaya vaiśravaṇālayau vaiśravaṇālayāḥ
Accusativevaiśravaṇālayam vaiśravaṇālayau vaiśravaṇālayān
Instrumentalvaiśravaṇālayena vaiśravaṇālayābhyām vaiśravaṇālayaiḥ vaiśravaṇālayebhiḥ
Dativevaiśravaṇālayāya vaiśravaṇālayābhyām vaiśravaṇālayebhyaḥ
Ablativevaiśravaṇālayāt vaiśravaṇālayābhyām vaiśravaṇālayebhyaḥ
Genitivevaiśravaṇālayasya vaiśravaṇālayayoḥ vaiśravaṇālayānām
Locativevaiśravaṇālaye vaiśravaṇālayayoḥ vaiśravaṇālayeṣu

Compound vaiśravaṇālaya -

Adverb -vaiśravaṇālayam -vaiśravaṇālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria