Declension table of vaiśravaṇa

Deva

NeuterSingularDualPlural
Nominativevaiśravaṇam vaiśravaṇe vaiśravaṇāni
Vocativevaiśravaṇa vaiśravaṇe vaiśravaṇāni
Accusativevaiśravaṇam vaiśravaṇe vaiśravaṇāni
Instrumentalvaiśravaṇena vaiśravaṇābhyām vaiśravaṇaiḥ
Dativevaiśravaṇāya vaiśravaṇābhyām vaiśravaṇebhyaḥ
Ablativevaiśravaṇāt vaiśravaṇābhyām vaiśravaṇebhyaḥ
Genitivevaiśravaṇasya vaiśravaṇayoḥ vaiśravaṇānām
Locativevaiśravaṇe vaiśravaṇayoḥ vaiśravaṇeṣu

Compound vaiśravaṇa -

Adverb -vaiśravaṇam -vaiśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria