Declension table of ?vaiśrambhakā

Deva

FeminineSingularDualPlural
Nominativevaiśrambhakā vaiśrambhake vaiśrambhakāḥ
Vocativevaiśrambhake vaiśrambhake vaiśrambhakāḥ
Accusativevaiśrambhakām vaiśrambhake vaiśrambhakāḥ
Instrumentalvaiśrambhakayā vaiśrambhakābhyām vaiśrambhakābhiḥ
Dativevaiśrambhakāyai vaiśrambhakābhyām vaiśrambhakābhyaḥ
Ablativevaiśrambhakāyāḥ vaiśrambhakābhyām vaiśrambhakābhyaḥ
Genitivevaiśrambhakāyāḥ vaiśrambhakayoḥ vaiśrambhakāṇām
Locativevaiśrambhakāyām vaiśrambhakayoḥ vaiśrambhakāsu

Adverb -vaiśrambhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria