Declension table of ?vaiśrambhaka

Deva

NeuterSingularDualPlural
Nominativevaiśrambhakam vaiśrambhake vaiśrambhakāṇi
Vocativevaiśrambhaka vaiśrambhake vaiśrambhakāṇi
Accusativevaiśrambhakam vaiśrambhake vaiśrambhakāṇi
Instrumentalvaiśrambhakeṇa vaiśrambhakābhyām vaiśrambhakaiḥ
Dativevaiśrambhakāya vaiśrambhakābhyām vaiśrambhakebhyaḥ
Ablativevaiśrambhakāt vaiśrambhakābhyām vaiśrambhakebhyaḥ
Genitivevaiśrambhakasya vaiśrambhakayoḥ vaiśrambhakāṇām
Locativevaiśrambhake vaiśrambhakayoḥ vaiśrambhakeṣu

Compound vaiśrambhaka -

Adverb -vaiśrambhakam -vaiśrambhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria