Declension table of ?vaiśrambhaka

Deva

MasculineSingularDualPlural
Nominativevaiśrambhakaḥ vaiśrambhakau vaiśrambhakāḥ
Vocativevaiśrambhaka vaiśrambhakau vaiśrambhakāḥ
Accusativevaiśrambhakam vaiśrambhakau vaiśrambhakān
Instrumentalvaiśrambhakeṇa vaiśrambhakābhyām vaiśrambhakaiḥ vaiśrambhakebhiḥ
Dativevaiśrambhakāya vaiśrambhakābhyām vaiśrambhakebhyaḥ
Ablativevaiśrambhakāt vaiśrambhakābhyām vaiśrambhakebhyaḥ
Genitivevaiśrambhakasya vaiśrambhakayoḥ vaiśrambhakāṇām
Locativevaiśrambhake vaiśrambhakayoḥ vaiśrambhakeṣu

Compound vaiśrambhaka -

Adverb -vaiśrambhakam -vaiśrambhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria