Declension table of ?vaiśmikā

Deva

FeminineSingularDualPlural
Nominativevaiśmikā vaiśmike vaiśmikāḥ
Vocativevaiśmike vaiśmike vaiśmikāḥ
Accusativevaiśmikām vaiśmike vaiśmikāḥ
Instrumentalvaiśmikayā vaiśmikābhyām vaiśmikābhiḥ
Dativevaiśmikāyai vaiśmikābhyām vaiśmikābhyaḥ
Ablativevaiśmikāyāḥ vaiśmikābhyām vaiśmikābhyaḥ
Genitivevaiśmikāyāḥ vaiśmikayoḥ vaiśmikānām
Locativevaiśmikāyām vaiśmikayoḥ vaiśmikāsu

Adverb -vaiśmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria