Declension table of ?vaiśmīya

Deva

NeuterSingularDualPlural
Nominativevaiśmīyam vaiśmīye vaiśmīyāni
Vocativevaiśmīya vaiśmīye vaiśmīyāni
Accusativevaiśmīyam vaiśmīye vaiśmīyāni
Instrumentalvaiśmīyena vaiśmīyābhyām vaiśmīyaiḥ
Dativevaiśmīyāya vaiśmīyābhyām vaiśmīyebhyaḥ
Ablativevaiśmīyāt vaiśmīyābhyām vaiśmīyebhyaḥ
Genitivevaiśmīyasya vaiśmīyayoḥ vaiśmīyānām
Locativevaiśmīye vaiśmīyayoḥ vaiśmīyeṣu

Compound vaiśmīya -

Adverb -vaiśmīyam -vaiśmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria