Declension table of ?vaiśleṣika

Deva

MasculineSingularDualPlural
Nominativevaiśleṣikaḥ vaiśleṣikau vaiśleṣikāḥ
Vocativevaiśleṣika vaiśleṣikau vaiśleṣikāḥ
Accusativevaiśleṣikam vaiśleṣikau vaiśleṣikān
Instrumentalvaiśleṣikeṇa vaiśleṣikābhyām vaiśleṣikaiḥ vaiśleṣikebhiḥ
Dativevaiśleṣikāya vaiśleṣikābhyām vaiśleṣikebhyaḥ
Ablativevaiśleṣikāt vaiśleṣikābhyām vaiśleṣikebhyaḥ
Genitivevaiśleṣikasya vaiśleṣikayoḥ vaiśleṣikāṇām
Locativevaiśleṣike vaiśleṣikayoḥ vaiśleṣikeṣu

Compound vaiśleṣika -

Adverb -vaiśleṣikam -vaiśleṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria