Declension table of ?vaiśikha

Deva

MasculineSingularDualPlural
Nominativevaiśikhaḥ vaiśikhau vaiśikhāḥ
Vocativevaiśikha vaiśikhau vaiśikhāḥ
Accusativevaiśikham vaiśikhau vaiśikhān
Instrumentalvaiśikhena vaiśikhābhyām vaiśikhaiḥ vaiśikhebhiḥ
Dativevaiśikhāya vaiśikhābhyām vaiśikhebhyaḥ
Ablativevaiśikhāt vaiśikhābhyām vaiśikhebhyaḥ
Genitivevaiśikhasya vaiśikhayoḥ vaiśikhānām
Locativevaiśikhe vaiśikhayoḥ vaiśikheṣu

Compound vaiśikha -

Adverb -vaiśikham -vaiśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria