Declension table of ?vaiśika

Deva

NeuterSingularDualPlural
Nominativevaiśikam vaiśike vaiśikāni
Vocativevaiśika vaiśike vaiśikāni
Accusativevaiśikam vaiśike vaiśikāni
Instrumentalvaiśikena vaiśikābhyām vaiśikaiḥ
Dativevaiśikāya vaiśikābhyām vaiśikebhyaḥ
Ablativevaiśikāt vaiśikābhyām vaiśikebhyaḥ
Genitivevaiśikasya vaiśikayoḥ vaiśikānām
Locativevaiśike vaiśikayoḥ vaiśikeṣu

Compound vaiśika -

Adverb -vaiśikam -vaiśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria