Declension table of ?vaiśika

Deva

MasculineSingularDualPlural
Nominativevaiśikaḥ vaiśikau vaiśikāḥ
Vocativevaiśika vaiśikau vaiśikāḥ
Accusativevaiśikam vaiśikau vaiśikān
Instrumentalvaiśikena vaiśikābhyām vaiśikaiḥ vaiśikebhiḥ
Dativevaiśikāya vaiśikābhyām vaiśikebhyaḥ
Ablativevaiśikāt vaiśikābhyām vaiśikebhyaḥ
Genitivevaiśikasya vaiśikayoḥ vaiśikānām
Locativevaiśike vaiśikayoḥ vaiśikeṣu

Compound vaiśika -

Adverb -vaiśikam -vaiśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria