Declension table of ?vaiśīti

Deva

MasculineSingularDualPlural
Nominativevaiśītiḥ vaiśītī vaiśītayaḥ
Vocativevaiśīte vaiśītī vaiśītayaḥ
Accusativevaiśītim vaiśītī vaiśītīn
Instrumentalvaiśītinā vaiśītibhyām vaiśītibhiḥ
Dativevaiśītaye vaiśītibhyām vaiśītibhyaḥ
Ablativevaiśīteḥ vaiśītibhyām vaiśītibhyaḥ
Genitivevaiśīteḥ vaiśītyoḥ vaiśītīnām
Locativevaiśītau vaiśītyoḥ vaiśītiṣu

Compound vaiśīti -

Adverb -vaiśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria