Declension table of vaiśiṣṭa

Deva

NeuterSingularDualPlural
Nominativevaiśiṣṭam vaiśiṣṭe vaiśiṣṭāni
Vocativevaiśiṣṭa vaiśiṣṭe vaiśiṣṭāni
Accusativevaiśiṣṭam vaiśiṣṭe vaiśiṣṭāni
Instrumentalvaiśiṣṭena vaiśiṣṭābhyām vaiśiṣṭaiḥ
Dativevaiśiṣṭāya vaiśiṣṭābhyām vaiśiṣṭebhyaḥ
Ablativevaiśiṣṭāt vaiśiṣṭābhyām vaiśiṣṭebhyaḥ
Genitivevaiśiṣṭasya vaiśiṣṭayoḥ vaiśiṣṭānām
Locativevaiśiṣṭe vaiśiṣṭayoḥ vaiśiṣṭeṣu

Compound vaiśiṣṭa -

Adverb -vaiśiṣṭam -vaiśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria