Declension table of ?vaiśeya

Deva

MasculineSingularDualPlural
Nominativevaiśeyaḥ vaiśeyau vaiśeyāḥ
Vocativevaiśeya vaiśeyau vaiśeyāḥ
Accusativevaiśeyam vaiśeyau vaiśeyān
Instrumentalvaiśeyena vaiśeyābhyām vaiśeyaiḥ vaiśeyebhiḥ
Dativevaiśeyāya vaiśeyābhyām vaiśeyebhyaḥ
Ablativevaiśeyāt vaiśeyābhyām vaiśeyebhyaḥ
Genitivevaiśeyasya vaiśeyayoḥ vaiśeyānām
Locativevaiśeye vaiśeyayoḥ vaiśeyeṣu

Compound vaiśeya -

Adverb -vaiśeyam -vaiśeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria