Declension table of vaiśeṣya

Deva

NeuterSingularDualPlural
Nominativevaiśeṣyam vaiśeṣye vaiśeṣyāṇi
Vocativevaiśeṣya vaiśeṣye vaiśeṣyāṇi
Accusativevaiśeṣyam vaiśeṣye vaiśeṣyāṇi
Instrumentalvaiśeṣyeṇa vaiśeṣyābhyām vaiśeṣyaiḥ
Dativevaiśeṣyāya vaiśeṣyābhyām vaiśeṣyebhyaḥ
Ablativevaiśeṣyāt vaiśeṣyābhyām vaiśeṣyebhyaḥ
Genitivevaiśeṣyasya vaiśeṣyayoḥ vaiśeṣyāṇām
Locativevaiśeṣye vaiśeṣyayoḥ vaiśeṣyeṣu

Compound vaiśeṣya -

Adverb -vaiśeṣyam -vaiśeṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria