Declension table of ?vaiśeṣin

Deva

MasculineSingularDualPlural
Nominativevaiśeṣī vaiśeṣiṇau vaiśeṣiṇaḥ
Vocativevaiśeṣin vaiśeṣiṇau vaiśeṣiṇaḥ
Accusativevaiśeṣiṇam vaiśeṣiṇau vaiśeṣiṇaḥ
Instrumentalvaiśeṣiṇā vaiśeṣibhyām vaiśeṣibhiḥ
Dativevaiśeṣiṇe vaiśeṣibhyām vaiśeṣibhyaḥ
Ablativevaiśeṣiṇaḥ vaiśeṣibhyām vaiśeṣibhyaḥ
Genitivevaiśeṣiṇaḥ vaiśeṣiṇoḥ vaiśeṣiṇām
Locativevaiśeṣiṇi vaiśeṣiṇoḥ vaiśeṣiṣu

Compound vaiśeṣi -

Adverb -vaiśeṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria