Declension table of ?vaiśeṣikī

Deva

FeminineSingularDualPlural
Nominativevaiśeṣikī vaiśeṣikyau vaiśeṣikyaḥ
Vocativevaiśeṣiki vaiśeṣikyau vaiśeṣikyaḥ
Accusativevaiśeṣikīm vaiśeṣikyau vaiśeṣikīḥ
Instrumentalvaiśeṣikyā vaiśeṣikībhyām vaiśeṣikībhiḥ
Dativevaiśeṣikyai vaiśeṣikībhyām vaiśeṣikībhyaḥ
Ablativevaiśeṣikyāḥ vaiśeṣikībhyām vaiśeṣikībhyaḥ
Genitivevaiśeṣikyāḥ vaiśeṣikyoḥ vaiśeṣikīṇām
Locativevaiśeṣikyām vaiśeṣikyoḥ vaiśeṣikīṣu

Compound vaiśeṣiki - vaiśeṣikī -

Adverb -vaiśeṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria