Declension table of ?vaiśeṣikasūtropaskara

Deva

NeuterSingularDualPlural
Nominativevaiśeṣikasūtropaskaram vaiśeṣikasūtropaskare vaiśeṣikasūtropaskarāṇi
Vocativevaiśeṣikasūtropaskara vaiśeṣikasūtropaskare vaiśeṣikasūtropaskarāṇi
Accusativevaiśeṣikasūtropaskaram vaiśeṣikasūtropaskare vaiśeṣikasūtropaskarāṇi
Instrumentalvaiśeṣikasūtropaskareṇa vaiśeṣikasūtropaskarābhyām vaiśeṣikasūtropaskaraiḥ
Dativevaiśeṣikasūtropaskarāya vaiśeṣikasūtropaskarābhyām vaiśeṣikasūtropaskarebhyaḥ
Ablativevaiśeṣikasūtropaskarāt vaiśeṣikasūtropaskarābhyām vaiśeṣikasūtropaskarebhyaḥ
Genitivevaiśeṣikasūtropaskarasya vaiśeṣikasūtropaskarayoḥ vaiśeṣikasūtropaskarāṇām
Locativevaiśeṣikasūtropaskare vaiśeṣikasūtropaskarayoḥ vaiśeṣikasūtropaskareṣu

Compound vaiśeṣikasūtropaskara -

Adverb -vaiśeṣikasūtropaskaram -vaiśeṣikasūtropaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria