Declension table of vaiśeṣikasūtra

Deva

NeuterSingularDualPlural
Nominativevaiśeṣikasūtram vaiśeṣikasūtre vaiśeṣikasūtrāṇi
Vocativevaiśeṣikasūtra vaiśeṣikasūtre vaiśeṣikasūtrāṇi
Accusativevaiśeṣikasūtram vaiśeṣikasūtre vaiśeṣikasūtrāṇi
Instrumentalvaiśeṣikasūtreṇa vaiśeṣikasūtrābhyām vaiśeṣikasūtraiḥ
Dativevaiśeṣikasūtrāya vaiśeṣikasūtrābhyām vaiśeṣikasūtrebhyaḥ
Ablativevaiśeṣikasūtrāt vaiśeṣikasūtrābhyām vaiśeṣikasūtrebhyaḥ
Genitivevaiśeṣikasūtrasya vaiśeṣikasūtrayoḥ vaiśeṣikasūtrāṇām
Locativevaiśeṣikasūtre vaiśeṣikasūtrayoḥ vaiśeṣikasūtreṣu

Compound vaiśeṣikasūtra -

Adverb -vaiśeṣikasūtram -vaiśeṣikasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria