Declension table of ?vaiśeṣikaratnamālā

Deva

FeminineSingularDualPlural
Nominativevaiśeṣikaratnamālā vaiśeṣikaratnamāle vaiśeṣikaratnamālāḥ
Vocativevaiśeṣikaratnamāle vaiśeṣikaratnamāle vaiśeṣikaratnamālāḥ
Accusativevaiśeṣikaratnamālām vaiśeṣikaratnamāle vaiśeṣikaratnamālāḥ
Instrumentalvaiśeṣikaratnamālayā vaiśeṣikaratnamālābhyām vaiśeṣikaratnamālābhiḥ
Dativevaiśeṣikaratnamālāyai vaiśeṣikaratnamālābhyām vaiśeṣikaratnamālābhyaḥ
Ablativevaiśeṣikaratnamālāyāḥ vaiśeṣikaratnamālābhyām vaiśeṣikaratnamālābhyaḥ
Genitivevaiśeṣikaratnamālāyāḥ vaiśeṣikaratnamālayoḥ vaiśeṣikaratnamālānām
Locativevaiśeṣikaratnamālāyām vaiśeṣikaratnamālayoḥ vaiśeṣikaratnamālāsu

Adverb -vaiśeṣikaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria