Declension table of vaiśeṣika

Deva

MasculineSingularDualPlural
Nominativevaiśeṣikaḥ vaiśeṣikau vaiśeṣikāḥ
Vocativevaiśeṣika vaiśeṣikau vaiśeṣikāḥ
Accusativevaiśeṣikam vaiśeṣikau vaiśeṣikān
Instrumentalvaiśeṣikeṇa vaiśeṣikābhyām vaiśeṣikaiḥ vaiśeṣikebhiḥ
Dativevaiśeṣikāya vaiśeṣikābhyām vaiśeṣikebhyaḥ
Ablativevaiśeṣikāt vaiśeṣikābhyām vaiśeṣikebhyaḥ
Genitivevaiśeṣikasya vaiśeṣikayoḥ vaiśeṣikāṇām
Locativevaiśeṣike vaiśeṣikayoḥ vaiśeṣikeṣu

Compound vaiśeṣika -

Adverb -vaiśeṣikam -vaiśeṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria