Declension table of ?vaiśastya

Deva

NeuterSingularDualPlural
Nominativevaiśastyam vaiśastye vaiśastyāni
Vocativevaiśastya vaiśastye vaiśastyāni
Accusativevaiśastyam vaiśastye vaiśastyāni
Instrumentalvaiśastyena vaiśastyābhyām vaiśastyaiḥ
Dativevaiśastyāya vaiśastyābhyām vaiśastyebhyaḥ
Ablativevaiśastyāt vaiśastyābhyām vaiśastyebhyaḥ
Genitivevaiśastyasya vaiśastyayoḥ vaiśastyānām
Locativevaiśastye vaiśastyayoḥ vaiśastyeṣu

Compound vaiśastya -

Adverb -vaiśastyam -vaiśastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria