Declension table of vaiśasa

Deva

NeuterSingularDualPlural
Nominativevaiśasam vaiśase vaiśasāni
Vocativevaiśasa vaiśase vaiśasāni
Accusativevaiśasam vaiśase vaiśasāni
Instrumentalvaiśasena vaiśasābhyām vaiśasaiḥ
Dativevaiśasāya vaiśasābhyām vaiśasebhyaḥ
Ablativevaiśasāt vaiśasābhyām vaiśasebhyaḥ
Genitivevaiśasasya vaiśasayoḥ vaiśasānām
Locativevaiśase vaiśasayoḥ vaiśaseṣu

Compound vaiśasa -

Adverb -vaiśasam -vaiśasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria