Declension table of ?vaiśantā

Deva

FeminineSingularDualPlural
Nominativevaiśantā vaiśante vaiśantāḥ
Vocativevaiśante vaiśante vaiśantāḥ
Accusativevaiśantām vaiśante vaiśantāḥ
Instrumentalvaiśantayā vaiśantābhyām vaiśantābhiḥ
Dativevaiśantāyai vaiśantābhyām vaiśantābhyaḥ
Ablativevaiśantāyāḥ vaiśantābhyām vaiśantābhyaḥ
Genitivevaiśantāyāḥ vaiśantayoḥ vaiśantānām
Locativevaiśantāyām vaiśantayoḥ vaiśantāsu

Adverb -vaiśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria