Declension table of ?vaiśanta

Deva

NeuterSingularDualPlural
Nominativevaiśantam vaiśante vaiśantāni
Vocativevaiśanta vaiśante vaiśantāni
Accusativevaiśantam vaiśante vaiśantāni
Instrumentalvaiśantena vaiśantābhyām vaiśantaiḥ
Dativevaiśantāya vaiśantābhyām vaiśantebhyaḥ
Ablativevaiśantāt vaiśantābhyām vaiśantebhyaḥ
Genitivevaiśantasya vaiśantayoḥ vaiśantānām
Locativevaiśante vaiśantayoḥ vaiśanteṣu

Compound vaiśanta -

Adverb -vaiśantam -vaiśantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria