Declension table of ?vaiśanta

Deva

MasculineSingularDualPlural
Nominativevaiśantaḥ vaiśantau vaiśantāḥ
Vocativevaiśanta vaiśantau vaiśantāḥ
Accusativevaiśantam vaiśantau vaiśantān
Instrumentalvaiśantena vaiśantābhyām vaiśantaiḥ vaiśantebhiḥ
Dativevaiśantāya vaiśantābhyām vaiśantebhyaḥ
Ablativevaiśantāt vaiśantābhyām vaiśantebhyaḥ
Genitivevaiśantasya vaiśantayoḥ vaiśantānām
Locativevaiśante vaiśantayoḥ vaiśanteṣu

Compound vaiśanta -

Adverb -vaiśantam -vaiśantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria