Declension table of ?vaiśamphalyā

Deva

FeminineSingularDualPlural
Nominativevaiśamphalyā vaiśamphalye vaiśamphalyāḥ
Vocativevaiśamphalye vaiśamphalye vaiśamphalyāḥ
Accusativevaiśamphalyām vaiśamphalye vaiśamphalyāḥ
Instrumentalvaiśamphalyayā vaiśamphalyābhyām vaiśamphalyābhiḥ
Dativevaiśamphalyāyai vaiśamphalyābhyām vaiśamphalyābhyaḥ
Ablativevaiśamphalyāyāḥ vaiśamphalyābhyām vaiśamphalyābhyaḥ
Genitivevaiśamphalyāyāḥ vaiśamphalyayoḥ vaiśamphalyānām
Locativevaiśamphalyāyām vaiśamphalyayoḥ vaiśamphalyāsu

Adverb -vaiśamphalyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria