Declension table of ?vaiśampāyanīyā

Deva

FeminineSingularDualPlural
Nominativevaiśampāyanīyā vaiśampāyanīye vaiśampāyanīyāḥ
Vocativevaiśampāyanīye vaiśampāyanīye vaiśampāyanīyāḥ
Accusativevaiśampāyanīyām vaiśampāyanīye vaiśampāyanīyāḥ
Instrumentalvaiśampāyanīyayā vaiśampāyanīyābhyām vaiśampāyanīyābhiḥ
Dativevaiśampāyanīyāyai vaiśampāyanīyābhyām vaiśampāyanīyābhyaḥ
Ablativevaiśampāyanīyāyāḥ vaiśampāyanīyābhyām vaiśampāyanīyābhyaḥ
Genitivevaiśampāyanīyāyāḥ vaiśampāyanīyayoḥ vaiśampāyanīyānām
Locativevaiśampāyanīyāyām vaiśampāyanīyayoḥ vaiśampāyanīyāsu

Adverb -vaiśampāyanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria