Declension table of ?vaiśampāyanīya

Deva

NeuterSingularDualPlural
Nominativevaiśampāyanīyam vaiśampāyanīye vaiśampāyanīyāni
Vocativevaiśampāyanīya vaiśampāyanīye vaiśampāyanīyāni
Accusativevaiśampāyanīyam vaiśampāyanīye vaiśampāyanīyāni
Instrumentalvaiśampāyanīyena vaiśampāyanīyābhyām vaiśampāyanīyaiḥ
Dativevaiśampāyanīyāya vaiśampāyanīyābhyām vaiśampāyanīyebhyaḥ
Ablativevaiśampāyanīyāt vaiśampāyanīyābhyām vaiśampāyanīyebhyaḥ
Genitivevaiśampāyanīyasya vaiśampāyanīyayoḥ vaiśampāyanīyānām
Locativevaiśampāyanīye vaiśampāyanīyayoḥ vaiśampāyanīyeṣu

Compound vaiśampāyanīya -

Adverb -vaiśampāyanīyam -vaiśampāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria