Declension table of ?vaiśampāyanīya

Deva

MasculineSingularDualPlural
Nominativevaiśampāyanīyaḥ vaiśampāyanīyau vaiśampāyanīyāḥ
Vocativevaiśampāyanīya vaiśampāyanīyau vaiśampāyanīyāḥ
Accusativevaiśampāyanīyam vaiśampāyanīyau vaiśampāyanīyān
Instrumentalvaiśampāyanīyena vaiśampāyanīyābhyām vaiśampāyanīyaiḥ vaiśampāyanīyebhiḥ
Dativevaiśampāyanīyāya vaiśampāyanīyābhyām vaiśampāyanīyebhyaḥ
Ablativevaiśampāyanīyāt vaiśampāyanīyābhyām vaiśampāyanīyebhyaḥ
Genitivevaiśampāyanīyasya vaiśampāyanīyayoḥ vaiśampāyanīyānām
Locativevaiśampāyanīye vaiśampāyanīyayoḥ vaiśampāyanīyeṣu

Compound vaiśampāyanīya -

Adverb -vaiśampāyanīyam -vaiśampāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria