Declension table of ?vaiśampāyanasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevaiśampāyanasaṃhitā vaiśampāyanasaṃhite vaiśampāyanasaṃhitāḥ
Vocativevaiśampāyanasaṃhite vaiśampāyanasaṃhite vaiśampāyanasaṃhitāḥ
Accusativevaiśampāyanasaṃhitām vaiśampāyanasaṃhite vaiśampāyanasaṃhitāḥ
Instrumentalvaiśampāyanasaṃhitayā vaiśampāyanasaṃhitābhyām vaiśampāyanasaṃhitābhiḥ
Dativevaiśampāyanasaṃhitāyai vaiśampāyanasaṃhitābhyām vaiśampāyanasaṃhitābhyaḥ
Ablativevaiśampāyanasaṃhitāyāḥ vaiśampāyanasaṃhitābhyām vaiśampāyanasaṃhitābhyaḥ
Genitivevaiśampāyanasaṃhitāyāḥ vaiśampāyanasaṃhitayoḥ vaiśampāyanasaṃhitānām
Locativevaiśampāyanasaṃhitāyām vaiśampāyanasaṃhitayoḥ vaiśampāyanasaṃhitāsu

Adverb -vaiśampāyanasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria