Declension table of ?vaiśampāyananītisaṅgraha

Deva

MasculineSingularDualPlural
Nominativevaiśampāyananītisaṅgrahaḥ vaiśampāyananītisaṅgrahau vaiśampāyananītisaṅgrahāḥ
Vocativevaiśampāyananītisaṅgraha vaiśampāyananītisaṅgrahau vaiśampāyananītisaṅgrahāḥ
Accusativevaiśampāyananītisaṅgraham vaiśampāyananītisaṅgrahau vaiśampāyananītisaṅgrahān
Instrumentalvaiśampāyananītisaṅgraheṇa vaiśampāyananītisaṅgrahābhyām vaiśampāyananītisaṅgrahaiḥ vaiśampāyananītisaṅgrahebhiḥ
Dativevaiśampāyananītisaṅgrahāya vaiśampāyananītisaṅgrahābhyām vaiśampāyananītisaṅgrahebhyaḥ
Ablativevaiśampāyananītisaṅgrahāt vaiśampāyananītisaṅgrahābhyām vaiśampāyananītisaṅgrahebhyaḥ
Genitivevaiśampāyananītisaṅgrahasya vaiśampāyananītisaṅgrahayoḥ vaiśampāyananītisaṅgrahāṇām
Locativevaiśampāyananītisaṅgrahe vaiśampāyananītisaṅgrahayoḥ vaiśampāyananītisaṅgraheṣu

Compound vaiśampāyananītisaṅgraha -

Adverb -vaiśampāyananītisaṅgraham -vaiśampāyananītisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria