Declension table of vaiśampāyana

Deva

MasculineSingularDualPlural
Nominativevaiśampāyanaḥ vaiśampāyanau vaiśampāyanāḥ
Vocativevaiśampāyana vaiśampāyanau vaiśampāyanāḥ
Accusativevaiśampāyanam vaiśampāyanau vaiśampāyanān
Instrumentalvaiśampāyanena vaiśampāyanābhyām vaiśampāyanaiḥ vaiśampāyanebhiḥ
Dativevaiśampāyanāya vaiśampāyanābhyām vaiśampāyanebhyaḥ
Ablativevaiśampāyanāt vaiśampāyanābhyām vaiśampāyanebhyaḥ
Genitivevaiśampāyanasya vaiśampāyanayoḥ vaiśampāyanānām
Locativevaiśampāyane vaiśampāyanayoḥ vaiśampāyaneṣu

Compound vaiśampāyana -

Adverb -vaiśampāyanam -vaiśampāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria