Declension table of vaiśalī

Deva

FeminineSingularDualPlural
Nominativevaiśalī vaiśalyau vaiśalyaḥ
Vocativevaiśali vaiśalyau vaiśalyaḥ
Accusativevaiśalīm vaiśalyau vaiśalīḥ
Instrumentalvaiśalyā vaiśalībhyām vaiśalībhiḥ
Dativevaiśalyai vaiśalībhyām vaiśalībhyaḥ
Ablativevaiśalyāḥ vaiśalībhyām vaiśalībhyaḥ
Genitivevaiśalyāḥ vaiśalyoḥ vaiśalīnām
Locativevaiśalyām vaiśalyoḥ vaiśalīṣu

Compound vaiśali - vaiśalī -

Adverb -vaiśali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria