Declension table of ?vaiśāyya

Deva

NeuterSingularDualPlural
Nominativevaiśāyyam vaiśāyye vaiśāyyāni
Vocativevaiśāyya vaiśāyye vaiśāyyāni
Accusativevaiśāyyam vaiśāyye vaiśāyyāni
Instrumentalvaiśāyyena vaiśāyyābhyām vaiśāyyaiḥ
Dativevaiśāyyāya vaiśāyyābhyām vaiśāyyebhyaḥ
Ablativevaiśāyyāt vaiśāyyābhyām vaiśāyyebhyaḥ
Genitivevaiśāyyasya vaiśāyyayoḥ vaiśāyyānām
Locativevaiśāyye vaiśāyyayoḥ vaiśāyyeṣu

Compound vaiśāyya -

Adverb -vaiśāyyam -vaiśāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria