Declension table of vaiśārada

Deva

NeuterSingularDualPlural
Nominativevaiśāradam vaiśārade vaiśāradāni
Vocativevaiśārada vaiśārade vaiśāradāni
Accusativevaiśāradam vaiśārade vaiśāradāni
Instrumentalvaiśāradena vaiśāradābhyām vaiśāradaiḥ
Dativevaiśāradāya vaiśāradābhyām vaiśāradebhyaḥ
Ablativevaiśāradāt vaiśāradābhyām vaiśāradebhyaḥ
Genitivevaiśāradasya vaiśāradayoḥ vaiśāradānām
Locativevaiśārade vaiśāradayoḥ vaiśāradeṣu

Compound vaiśārada -

Adverb -vaiśāradam -vaiśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria