Declension table of ?vaiśālika

Deva

MasculineSingularDualPlural
Nominativevaiśālikaḥ vaiśālikau vaiśālikāḥ
Vocativevaiśālika vaiśālikau vaiśālikāḥ
Accusativevaiśālikam vaiśālikau vaiśālikān
Instrumentalvaiśālikena vaiśālikābhyām vaiśālikaiḥ vaiśālikebhiḥ
Dativevaiśālikāya vaiśālikābhyām vaiśālikebhyaḥ
Ablativevaiśālikāt vaiśālikābhyām vaiśālikebhyaḥ
Genitivevaiśālikasya vaiśālikayoḥ vaiśālikānām
Locativevaiśālike vaiśālikayoḥ vaiśālikeṣu

Compound vaiśālika -

Adverb -vaiśālikam -vaiśālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria