Declension table of ?vaiśālīyā

Deva

FeminineSingularDualPlural
Nominativevaiśālīyā vaiśālīye vaiśālīyāḥ
Vocativevaiśālīye vaiśālīye vaiśālīyāḥ
Accusativevaiśālīyām vaiśālīye vaiśālīyāḥ
Instrumentalvaiśālīyayā vaiśālīyābhyām vaiśālīyābhiḥ
Dativevaiśālīyāyai vaiśālīyābhyām vaiśālīyābhyaḥ
Ablativevaiśālīyāyāḥ vaiśālīyābhyām vaiśālīyābhyaḥ
Genitivevaiśālīyāyāḥ vaiśālīyayoḥ vaiśālīyānām
Locativevaiśālīyāyām vaiśālīyayoḥ vaiśālīyāsu

Adverb -vaiśālīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria