Declension table of ?vaiśālīya

Deva

MasculineSingularDualPlural
Nominativevaiśālīyaḥ vaiśālīyau vaiśālīyāḥ
Vocativevaiśālīya vaiśālīyau vaiśālīyāḥ
Accusativevaiśālīyam vaiśālīyau vaiśālīyān
Instrumentalvaiśālīyena vaiśālīyābhyām vaiśālīyaiḥ vaiśālīyebhiḥ
Dativevaiśālīyāya vaiśālīyābhyām vaiśālīyebhyaḥ
Ablativevaiśālīyāt vaiśālīyābhyām vaiśālīyebhyaḥ
Genitivevaiśālīyasya vaiśālīyayoḥ vaiśālīyānām
Locativevaiśālīye vaiśālīyayoḥ vaiśālīyeṣu

Compound vaiśālīya -

Adverb -vaiśālīyam -vaiśālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria