Declension table of ?vaiśālaka

Deva

NeuterSingularDualPlural
Nominativevaiśālakam vaiśālake vaiśālakāni
Vocativevaiśālaka vaiśālake vaiśālakāni
Accusativevaiśālakam vaiśālake vaiśālakāni
Instrumentalvaiśālakena vaiśālakābhyām vaiśālakaiḥ
Dativevaiśālakāya vaiśālakābhyām vaiśālakebhyaḥ
Ablativevaiśālakāt vaiśālakābhyām vaiśālakebhyaḥ
Genitivevaiśālakasya vaiśālakayoḥ vaiśālakānām
Locativevaiśālake vaiśālakayoḥ vaiśālakeṣu

Compound vaiśālaka -

Adverb -vaiśālakam -vaiśālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria