Declension table of ?vaiśālāyana

Deva

MasculineSingularDualPlural
Nominativevaiśālāyanaḥ vaiśālāyanau vaiśālāyanāḥ
Vocativevaiśālāyana vaiśālāyanau vaiśālāyanāḥ
Accusativevaiśālāyanam vaiśālāyanau vaiśālāyanān
Instrumentalvaiśālāyanena vaiśālāyanābhyām vaiśālāyanaiḥ vaiśālāyanebhiḥ
Dativevaiśālāyanāya vaiśālāyanābhyām vaiśālāyanebhyaḥ
Ablativevaiśālāyanāt vaiśālāyanābhyām vaiśālāyanebhyaḥ
Genitivevaiśālāyanasya vaiśālāyanayoḥ vaiśālāyanānām
Locativevaiśālāyane vaiśālāyanayoḥ vaiśālāyaneṣu

Compound vaiśālāyana -

Adverb -vaiśālāyanam -vaiśālāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria