Declension table of ?vaiśālākṣa

Deva

NeuterSingularDualPlural
Nominativevaiśālākṣam vaiśālākṣe vaiśālākṣāṇi
Vocativevaiśālākṣa vaiśālākṣe vaiśālākṣāṇi
Accusativevaiśālākṣam vaiśālākṣe vaiśālākṣāṇi
Instrumentalvaiśālākṣeṇa vaiśālākṣābhyām vaiśālākṣaiḥ
Dativevaiśālākṣāya vaiśālākṣābhyām vaiśālākṣebhyaḥ
Ablativevaiśālākṣāt vaiśālākṣābhyām vaiśālākṣebhyaḥ
Genitivevaiśālākṣasya vaiśālākṣayoḥ vaiśālākṣāṇām
Locativevaiśālākṣe vaiśālākṣayoḥ vaiśālākṣeṣu

Compound vaiśālākṣa -

Adverb -vaiśālākṣam -vaiśālākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria