Declension table of ?vaiśāla

Deva

NeuterSingularDualPlural
Nominativevaiśālam vaiśāle vaiśālāni
Vocativevaiśāla vaiśāle vaiśālāni
Accusativevaiśālam vaiśāle vaiśālāni
Instrumentalvaiśālena vaiśālābhyām vaiśālaiḥ
Dativevaiśālāya vaiśālābhyām vaiśālebhyaḥ
Ablativevaiśālāt vaiśālābhyām vaiśālebhyaḥ
Genitivevaiśālasya vaiśālayoḥ vaiśālānām
Locativevaiśāle vaiśālayoḥ vaiśāleṣu

Compound vaiśāla -

Adverb -vaiśālam -vaiśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria